देवी दुर्गा जी के १००० नाम | देवी दुर्गा सहस्त्रार्चन से नवरात्रि में करें अपने सभी मनोरथ सिद्ध

Devi Maa Durga Sahasrarchana Hari Har Haratmak

꧁❀“ॐ हरि हर नमो नमःॐ”❀꧂

श्री दुर्गा सहस्त्रार्चन

सर्व कल्याण व कामना पूर्ति हेतु देवी दुर्गा सहस्त्रार्चन (माता दुर्गा के १००० नामों से अर्चना) करने का प्रयोग अत्यधिक प्रभावशाली है।

भगवती दुर्गा जी की सहस्र नामावली के एक-एक नाम का उच्चारण करके देवी की प्रतिमा पर, उनके चित्र पर, उनके यंत्र पर अथवा समूची सुपारी पर देवी का आह्वान करके उनके प्रत्येक नाम के उच्चारण के पश्चात नमः अर्चयामि का उच्चारण करते हुए देवी की प्रिय वस्तु अर्पित करना चाहिए।

पंडित श्री विश्वनाथ द्विवेदी जी के अनुसार जिस वस्तु से अर्चन करना हो वह पवित्र, दोषरहित एवं १००० की संख्या में होना चाहिए। अर्चन में बिल्वपत्र, हल्दी, केसर या कुंकुम से रंगे चावल, इलायची, लौंग, काजू, पिस्ता, बादाम, लाल गुलाब के फूल की पंखुड़ी, मोगरे के फूल, चारौली, किसमिस, सिक्का आदि का प्रयोग अत्यंत शुभ तथा देवी को प्रिय है।

यदि अर्चन एक से अधिक व्यक्ति एक साथ करें तो नाम का उच्चारण एक व्यक्ति को तथा अन्य व्यक्तियों को नमः का उच्चारण करना चाहिए। अर्चन की सामग्री प्रत्येक नाम के पश्चात, प्रत्येक व्यक्ति को अर्पित करना चाहिए। अर्चन के पूर्व पुष्प, धूप, दीपक व नैवेद्य लगाना चाहिए। दीपक की व्यवस्था इस तरह होनी चाहिए कि पूरी अर्चन प्रक्रिया तक प्रज्वलित रहे।

पंडित श्री विश्वनाथ द्विवेदी जी कहते हैं कि अर्चनकर्ता को स्नानादि आदि से निवृत्त होकर स्वच्छ वस्त्र धारण कर मौन रहकर अर्चन करना चाहिए। इस साधना काल में लाल रंग के आसन पर बैठना चाहिए तथा पूर्ण होने के पूर्व उसका त्याग किसी भी स्थिति में नहीं करना चाहिए।

अर्चन के उपयोग में प्रयुक्त सामग्री अर्चन उपरांत किसी साधक, ब्राह्मण, अथवा मंदिर में देना चाहिए। कुंकुम से भी अर्चन किए जा सकते हैं। इसमें नमः के पश्चात बहुत थोड़ा कुंकुम देवी पर अनामिका-मध्यमा व अंगूठे का उपयोग करके चुटकी से चढ़ाना चाहिए। अर्चन के पश्चात उस कुंकुम से स्वयं को तथा अन्य भक्तों को तिलक के लिए प्रसाद के रूप में दे सकते हैं।

सहस्त्रार्चन नवरात्र काल में एक बार कम से कम अवश्य करना चाहिए। इस अर्चन में आपकी आराध्य देवी का अर्चन अधिक लाभकारी है। अर्चन प्रयोग बहुत प्रभावशाली, सात्विक व सिद्धिदायक होने से इसे पूर्ण श्रद्धा व विश्वास से करना चाहिए। अधिक जानकरी के लिए संपर्क करें।

देवी दुर्गा जी के १००० नाम | देवी दुर्गा की सहस्रनामावली

महाविद्या – ॐ महाविद्यायै नमः।
जगन्माता – ॐ जगन्मात्रे नमः।
महालक्ष्मी – ॐ महालक्ष्म्यै नमः।
शिवप्रिया – ॐ शिवप्रियायै नमः।
विष्णुमाया – ॐ विष्णुमायायै नमः।
शुभा – ॐ शुभायै नमः।
शान्ता – ॐ शान्तायै नमः।
सिद्धा – ॐ सिद्धायै नमः।
सिद्धसरस्वती – ॐ सिद्धसरस्वत्यै नमः।
क्षमा – ॐ क्षमायै नमः।
कान्तिः – ॐ कान्त्यै नमः।
प्रभा – ॐ प्रभायै नमः।
ज्योत्स्ना- ॐ ज्योत्स्नायै नमः।
पार्वती – ॐ पार्वत्यै नमः।
सर्वमङ्गला – ॐ सर्वमङ्गलायै नमः।
हिङ्गुला – ॐ हिङ्गुलायै नमः।
चण्डिका – ॐ चण्डिकायै नमः।
दान्ता – ॐ दान्तायै नमः।
पद्मा – ॐ पद्मायै नमः।
लक्ष्मी – ॐ लक्ष्म्यै नमः।
हरिप्रिया – ॐ हरिप्रियायै नमः।
त्रिपुरा – ॐ त्रिपुरायै नमः।
नन्दिनी – ॐ नन्दिन्यै नमः।
नन्दा – ॐ नन्दायै नमः।
सुनन्दा – ॐ सुनन्दायै नमः।
सुरवन्दिता – ॐ सुरवन्दितायै नमः।
यज्ञविद्या – ॐ यज्ञविद्यायै नमः।
महामाया- ॐ महामायायै नमः।
वेदमाता – ॐ वेदमात्रे नमः।
सुधा – ॐ सुधायै नमः।
धृतिः – ॐ धृत्यै नमः।
प्रीतिः – ॐ प्रीतये नमः।
प्रथा – ॐ प्रथायै नमः।
प्रसिद्धा – ॐ प्रसिद्धायै नमः।
मृडानी – ॐ मृडान्यै नमः।
विन्ध्यवासिनी – ॐ विन्ध्यवासिन्यै नमः।
सिद्धविद्या – ॐ सिद्धविद्यायै नमः।
महाशक्तिः – ॐ महाशक्तये नमः।
पृथ्वी – ॐ पृथ्व्यै नमः।
नारदसेविता – ॐ नारदसेवितायै नमः।
पुरुहूतप्रिया – ॐ पुरुहूतप्रियायै नमः।
कान्ता – ॐ कान्तायै नमः।
कामिनी – ॐ कामिन्यै नमः।
पद्मलोचना – ॐ पद्मलोचनायै नमः।
प्रह्लादिनी – ॐ प्रह्लादिन्यै नमः।
महामाता – ॐ महामात्रे नमः।
दुर्गा – ॐ दुर्गायै नमः।
दुर्गतिनाशिनी ॐ दुर्गतिनाशिन्यै नमः।
ज्वालामुखी – ॐ ज्वालामुख्यै नमः।
सुगोत्रा – ॐ सुगोत्रायै नमः।
ज्योतिः – ॐ ज्योतिषे नमः।
कुमुदवासिनी – ॐ कुमुदवासिन्यै नमः।
दुर्गमा – ॐ दुर्गमायै नमः।
दुर्लभा – ॐ दुर्लभायै नमः।
विद्या – ॐ विद्यायै नमः।
स्वर्गतिः – ॐ स्वर्गत्यै नमः।
पुरवासिनी – ॐ पुरवासिन्यै नमः।
अपर्णा – ॐ अपर्णायै नमः।
शाम्बरीमाया – ॐ शाम्बरीमायायै नमः।
मदिरा – ॐ मदिरायै नमः।
मृदुहासिनी – ॐ मृदुहासिन्यै नमः।
कुलवागीश्वरी ॐ कुलवागीश्वर्यै नमः।
नित्या – ॐ नित्यायै नमः।
नित्यक्लिन्ना – ॐ नित्यक्लिन्नायै नमः।
कृशोदरी – ॐ कृशोदर्यै नमः।
कामेश्वरी – ॐ कामेश्वर्यै नमः।
नीला – ॐ नीलायै नमः।
भीरुण्डा – ॐ भीरुण्डायै नमः।
वह्निवासिनी – ॐ वह्निवासिन्यै नमः।
लम्बोदरी – ॐ लम्बोदर्यै नमः।
महाकाली – ॐ महाकाल्यै नमः।
विद्याविद्येश्वरी – ॐ विद्याविद्येश्वर्यै नमः।
नरेश्वरी – ॐ नरेश्वरायै नमः।
सत्या – ॐ सत्यायै नमः।
सर्वसौभाग्यवर्धिनी – ॐ सर्वसौभाग्यवर्धिन्यै नमः।
सङ्कर्षणी – ॐ सङ्कर्षण्यै नमः।
नारसिंही – ॐ नारसिंह्यै नमः।
वैष्णवी – ॐ वैष्णव्यै नमः।
महोदरी – ॐ महोदर्यै नमः।
कात्यायनी – ॐ कात्यायन्यै नमः।
चम्पा – ॐ चम्पायै नमः।
सर्वसम्पत्तिकारिणी – ॐ सर्वसम्पत्तिकारिण्यै नमः।
नारायणी – ॐ नारायण्यै नमः।
महानिद्रा – ॐ महानिद्रायै नमः।
योगनिद्रा – ॐ योगनिद्रायै नमः।
प्रभावती – ॐ प्रभावत्यै नमः।
प्रज्ञापारमिता – ॐ प्रज्ञापारमितायै नमः।
प्रज्ञा – ॐ प्रज्ञायै नमः।
तारा – ॐ तारायै नमः।
मधुमती – ॐ मधुमत्यै नमः।
मधु – ॐ मधुवे नमः।
क्षीरार्णवसुधाहारा – ॐ क्षीरार्णवसुधाहारायै नमः।
कालिका – ॐ कालिकायै नमः।
सिंहवाहिनी ॐ सिंहवाहिन्यै नमः।
ओंकारा – ॐ ओंकारायै नमः।
वसुधाकारा – ॐ वसुधाकारायै नमः।
चेतना – ॐ चेतनायै नमः।
कोपनाकृतिः – ॐ कोपनाकृत्यै नमः।
अर्धबिन्दुधरा – ॐ अर्धबिन्दुधरायै नमः।
धारा – ॐ धारायै नमः। (१००)

विश्वमाता – ॐ विश्वमात्रे नमः।
कलावती – ॐ कलावत्यै नमः।
पद्मावती – ॐ पद्मावत्यै नमः।
सुवस्त्रा – ॐ सुवस्त्रायै नमः।
प्रबुद्धा – ॐ प्रबुद्धायै नमः।
सरस्वती – ॐ सरस्वत्यै नमः।
कुण्डासना – ॐ कुण्डासनायै नमः।
जगद्धात्री – ॐ जगद्धात्र्यै नमः।
बुद्धमाता – ॐ बुद्धमात्रे नमः।
जिनेश्वरी – ॐ जिनेश्वर्यै नमः।
जिनमाता – ॐ जिनमात्रे नमः।
जिनेन्द्रा – ॐ जिनेन्द्रायै नमः।
शारदा – ॐ शारदायै नमः।
हंसवाहना – ॐ हंसवाहनायै नमः।
राज्यलक्ष्मी – ॐ राज्यलक्ष्म्यै नमः।
वषट्कारा – ॐ वषट्कारायै नमः।
सुधाकारा – ॐ सुधाकारायै नमः।
सुधात्मिका – ॐ सुधात्मिकायै नमः।
राजनीतिः – ॐ राजनीतये नमः।
त्रयी – ॐ त्रय्यै नमः।
वार्ता – ॐ वार्तायै नमः।
दण्डनीतिः – ॐ दण्डनीतये नमः।
क्रियावती – ॐ कियावत्यै नमः।
सद्भूतिः – ॐ सद्भूत्यै नमः।
तारिणी – ॐ तारिण्यै नमः।
श्रद्धा – ॐ श्रद्धायै नमः।
सद्गतिः ॐ सद्गतये नमः।
सत्परायणा – ॐ सत्परायणायै नमः।
सिन्धुः – सिन्धवे नमः।
मन्दाकिनी – ॐ मन्दाकिन्यै नमः।
गङ्गा – ॐ गङ्गायै नमः।
यमुना – ॐ यमुनायै नमः।
सरस्वती – ॐ सरस्वत्यै नमः।
गोदावरी – ॐ गोदावर्यै नमः।
विपाशा – ॐ विपाशायै नमः।
कावेरी – ॐ कावेर्यै नमः।
शतद्रुका – ॐ शतहन्दायै नमः।
सरयूः – सरय्वै नमः।
चन्द्रभागा – ॐ चन्द्रभागायै नमः।
कौशिकी – ॐ कौशिक्यै नमः।
गण्डकी – ॐ गण्डक्यै नमः।
शुचिः – ॐ शुचये नमः।
नर्मदा – ॐ नर्मदायै नमः।
कर्मनाशा – ॐ कर्मनाशाय नमः।
चर्मण्वती – ॐ चर्मण्वत्यै नमः।
देविका – ॐ देविकायै नमः।
वेत्रवती – ॐ वेत्रवत्यै नमः।
वितस्ता – ॐ वितस्तायै नमः।
वरदा – ॐ वरदायै नमः।
नरवाहना – ॐ नरवाहनायै नमः।
सती – ॐ सत्यै नमः।
पतिव्रता – ॐ पतिव्रतायै नमः।
साध्वी – ॐ साध्व्यै नमः।
सुचक्षुः – ॐ सुचक्षुषे नमः।
कुण्डवासिनी – ॐ कुण्डवासिन्यै नमः।
एकचक्षुः – ॐ एकचक्षुषे नमः।
सहस्राक्षी – ॐ सहस्राक्ष्यै नमः।
सुश्रोणिः – ॐ सुश्रोण्यै नमः।
भगमालिनी – ॐ भगमालिन्यै नमः।
सेना – ॐ सेना नमः।
श्रेणिः – ॐ श्रोण्यै नमः।
पताका – ॐ पताकायै नमः।
सुव्यूहा – ॐ सुव्यूहायै नमः।
युद्धकान्क्षिणी – ॐ युद्धकान्क्षिण्यै नमः।
पताकिनी – ॐ पताकिन्यै नमः।
दयारम्भा – ॐ दयारम्भायै नमः।
विपञ्चीपञ्चमप्रिया – ॐ विपञ्चीपञ्चमप्रियायै नमः।
परापरकलाकान्ता – ॐ परापरकलाकान्तायै नमः।
त्रिशक्तिः – ॐ त्रिशक्तये नमः।
मोक्षदायिनी – ॐ मोक्षदायिन्यै नमः।
ऐन्द्री – ॐ ऐन्द्रयै नमः।
माहेश्वरी – ॐ माहेश्वर्यै नमः।
ब्राह्मी – ॐ ब्राह्मयै नमः।
कौमारी – ॐ कौमार्यै नमः।
कुलवासिनी – ॐ कुलवासिन्यै नमः।
इच्छा – ॐ इच्छायै नमः।
भगवती – ॐ भगवत्यै नमः।
शक्तिः – ॐ शक्तये नमः।
कामधेनुः -ॐ कामधेनवे नमः।
कृपावति – ॐ कृपावत्यै नमः।
वज्रायुधा – ॐ वज्रायुधायै नमः।
वज्रहस्ता – ॐ वज्रहस्तायै नमः।
चण्डी – ॐ चण्ड्यै नमः।
चण्डपराक्रमा – ॐ चण्डपराक्रमायै नमः।
गौरी – ॐ गौर्यै नमः।
सुवर्णवर्णा – ॐ सुवर्णवर्णायै नमः।
स्थितिसंहारकारिणी – ॐ स्थितिसंहारकारिण्यै नमः।
एका – ॐ एकायै नमः।
अनेका – ॐ अनेकायै नमः।
महेज्या – ॐ महेज्यायै नमः।
शतबाहुः – ॐ शतबाहवे नमः।
महाभुजा – ॐ महाभुजायै नमः।
भुजङ्गभूषणा – ॐ भुजङ्गभूषणायै नमः।
भूषा – ॐ भूषायै नमः।
षट्चक्रक्रमवासिनी – ॐ षट्चक्रक्रमवासिन्यै नमः।
षट्चक्रभेदिनी – ॐ षट्चक्रभेदिन्यै नमः।
श्यामा – ॐ श्यामायै नमः।
कायस्था – ॐ कायस्थायै नमः।
कायवर्जिता – ॐ कायवर्जितायै नमः।
सुस्मिता – ॐ सुस्मितायै नमः। (२००)

सुमुखी – ॐ सुमुख्यै नमः।
क्षामा – ॐ क्षामायै नमः।
मूलप्रकृतिः – ॐ मूलप्रकृत्यै नमः।
ईश्वरी – ॐ ईश्वर्यै नमः।
अजा – ॐ अजायै नमः।
बहुवर्णा – ॐ बहुवर्णायै नमः।
पुरुषार्थप्रवर्तिनी – ॐ पुरुषार्थप्रवर्तिन्यै नमः।
रक्ता – ॐ रक्तायै नमः।
नीला – ॐ नीलायै नमः।
सिता – ॐ सितायै नमः।
श्यामा – ॐ श्यामायै नमः।
कृष्णा – ॐ कृष्णायै नमः।
पीता – ॐ पीतायै नमः।
कर्बुरा – ॐ कर्बुरायै नमः।
क्षुधा – ॐ क्षुधायै नमः।
तृष्णा – ॐ तृष्णायै नमः।
जरवृद्धा – ॐ जरावृद्धायै नमः।
तरुणी – ॐ तरुण्यै नमः।
करुणालया – ॐ करुणालयायै नमः।
कला – ॐ कलायै नमः।
काष्टा – ॐ काष्ठायै नमः।
मुहूर्ता – ॐ मुहूर्तायै नमः।
निमेषा – ॐ निमिषायै नमः।
कालरूपिणी – ॐ कालरूपिण्यै नमः।
सुकर्णरसना – ॐ सुकर्णरसनायै नमः।
नासा – ॐ नासायै नमः।
चक्षुः – ॐ चक्षुषे नमः।
स्पर्शवती – ॐ स्पर्शवत्यै नमः।
रसा – ॐ रसायै नमः।
गन्धप्रिया – ॐ गन्धप्रियायै नमः।
सुगन्धा – ॐ सुगन्धायै नमः।
सुस्पर्शा – ॐ सुस्पर्शायै नमः।
मनोगतिः – ॐ मनोगतये नमः।
मृगनाभिः – ॐ मृगनाभये नमः।
मृगाक्षी – ॐ मृगाक्ष्यै नमः।
कर्पूरामोदधारिणी – ॐ कर्पूरामोदधारिण्यै नमः।
पद्मयोनिः – ॐ पद्मयोनये नमः।
सुकेशी – ॐ सुकेश्यै नमः।
सुलिङ्गा – ॐ सुलिङ्गायै नमः।
भगरूपिणि – ॐ भगरूपिण्यै नमः।
योनिमुद्रा – ॐ योनिमुद्रायै नमः।
महामुद्रा – ॐ महामुद्रायै नमः।
खेचरी – ॐ खेचर्यै नमः।
खगगामिनी – ॐ खगगामिन्यै नमः।
मधुश्री – ॐ मधुश्रियै नमः।
माधवीवल्ली – ॐ माधवीवल्लयै नमः।
मधुमत्ता – ॐ मधुमत्तायै नमः।
मदोद्धता – ॐ मदोद्धतायै नमः।
मातङ्गी – ॐ मातङ्ग्यै नमः।
शुकहस्ता – ॐ शुकहस्तायै नमः।
पुष्पबाणा – ॐ पुष्पबाणायै नमः।
इक्षुचापिनी – ॐ इक्षुचापिन्यै नमः।
रक्ताम्बरधरा – ॐ रक्ताम्बरधरायै नमः।
क्षीवा – ॐ क्षीवायै नमः।
रक्तपुष्पावतंसिनी – ॐ रक्तपुष्पावतंसिन्यै नमः।
शुभ्राम्बरधरा – ॐ शुभ्राम्बरधरायै नमः।
धीरा – ॐ धीरायै नमः।
महाश्वेता – ॐ महाश्वेतायै नमः।
वसुप्रिया – ॐ वसुप्रियायै नमः।
सुवेणिः – ॐ सुवेणये नमः।
पद्महस्ता – ॐ पद्महस्तायै नमः।
मुक्ताहारविभूषणा – ॐ मुक्ताहारविभूषणायै नमः।
कर्पूरामोदनिःश्वासा – ॐ कर्पूरामोदनिःश्वासायै नमः।
पद्मिनी – ॐ पद्मिन्यै नमः।
पद्ममन्दिरा – ॐ पद्ममन्दिरायै नमः।
खड्गिनी – ॐ खड्गिन्यै नमः।
चक्रहस्ता – ॐ चक्रहस्तायै नमः।
भुसुण्डी – ॐ भुसुण्ड्यै नमः।
परिघायुधा – ॐ परिघायुधायै नमः।
चापिनी – ॐ चापिन्यै नमः।
पाशहस्ता – ॐ पाशहस्तायै नमः।
त्रिशुलवरधारिणी – ॐ त्रिशूलवरधारिण्यै नमः।
सुबाणा – ॐ सुबाणायै नमः।
शक्तिहस्ता – ॐ शक्तिहस्तायै नमः।
मयूरवरवाहना – ॐ मयूरवरवाहनायै नमः।
वरायुधधरा – ॐ वरायुधधरायै नमः।
वीरा – ॐ वीरायै नमः।
वीरपानमदोत्कटा – ॐ वीरपानमदोत्कटायै नमः।
वसुधा – ॐ वसुधायै नमः।
वसुधारा – ॐ वसुधारायै नमः।
जया – ॐ जयायै नमः।
शाकम्भरी – ॐ शाकम्भर्यै नमः।
शिवा – ॐ शिवायै नमः।
विजया – ॐ विजयायै नमः।
जयन्ती – ॐ जयन्त्यै नमः।
सुस्तनी – ॐ सुस्तन्यै नमः।
शत्रुनाशिनी – ॐ शत्रुनाशिन्यै नमः।
अन्तर्वत्नी – ॐ अन्तर्वत्न्यै नमः।
वेदशक्तिः – ॐ वेदशक्तये नमः।
वरदा – ॐ वरदायै नमः।
वरधारिणी – ॐ वरधारिण्यै नमः।
शीतला – ॐ शीतलायै नमः।
सुशीला – ॐ सुशीलायै नमः।
बालग्रहविनाशिनी – ॐ बालग्रहविनाशिन्यै नमः।
कुमारी – ॐ कुमार्यै नमः।
सुपर्वा – ॐ सुपर्वायै नमः।
कामाख्या – ॐ कामाख्यायै नमः।
कामवन्दिता – ॐ कामवन्दितायै नमः।
जालन्धरधरा – ॐ जालन्धरधरायै नमः।
अनन्ता – ॐ अनन्तायै नमः। (३००)

कामरूपनिवासिनी – ॐ कामरूपनिवासिन्यै नमः।
कामबीजवती – ॐ कामबीजवत्यै नमः।
सत्या – ॐ सत्यायै नमः।
सत्यधर्मपरायणा – ॐ सत्यधर्मपरायणायै नमः।
स्थूलमार्गस्थिता – ॐ स्थूलमार्गस्थितायै नमः।
सूक्ष्मा – ॐ सूक्ष्मायै नमः।
सूक्ष्मबुद्धिप्रबोधिनी – ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नमः।
षट्कोणा – ॐ षट्कोणायै नमः।
त्रिकोणा – ॐ त्रिकोणायै नमः।
त्रिनेत्रा – ॐ त्रिनेत्रायै नमः।
त्रिपुरसुन्दरी – ॐ त्रिपुरसुन्दर्यै नमः।
वृषप्रिया – ॐ वृषप्रियायै नमः।
वृषारूढा – ॐ वृषारूढायै नमः।
महिषासुरघातिनी – ॐ महिषासुरघातिन्यै नमः।
शुम्भदर्पहरा – ॐ शुम्भदर्पहरायै नमः।
दीप्ता – ॐ दीप्तायै नमः।
दीप्तपावकसन्निभा – ॐ दीप्तपावकसन्निभायै नमः।
कपालभूषणा – ॐ कपालभूषणायै नमः।
काली – ॐ काल्यै नमः।
कपालमाल्यधारिणी – ॐ कपालमाल्यधारिण्यै नमः।
कपालकुण्डला – ॐ कपालकुण्डलायै नमः।
दीर्घा – ॐ दीर्घायै नमः।
शिवा दूती – ॐ शिवदूत्यै नमः।
घनध्वनिः – ॐ घनध्वनये नमः।
सिद्धिदा – ॐ सिद्धिदायै नमः।
बुद्धिदा – ॐ बुद्धिदायै नमः।
नित्या – ॐ नित्यायै नमः।
सत्यमार्गप्रबोधिनी – ॐ सत्यमार्गप्रबोधिन्यै नमः।
कम्बुग्रीवा – ॐ कम्बुग्रीवायै नमः।
वसुमती – ॐ वसुमत्यै नमः।
छत्रच्छायाकृतालया – ॐ छत्रच्छायाकृतालयायै नमः।
जगद्गर्भा – ॐ जगद्गर्भायै नमः।
कुण्डलिनी – ॐ कुण्डलिन्यै नमः।
भुजगाकारशायनी – ॐ भुजगाकारशायिन्यै नमः।
प्रोल्लसत्सप्तपद्मा – ॐ प्रोल्लसत्सप्तपद्मायै नमः।
नाभिनालमृणालिनी – ॐ नाभिनालमृणालिन्यै नमः।
मूलाधारा – ॐ मूलाधारायै नमः।
निराकारा – ॐ निराकारायै नमः।
वह्रिकुण्डकृतालया – ॐ वह्रिकुण्डकृतालयायै नमः।
ॐ वायुकुण्डसुखासीनायै नमः।
निराधारा – ॐ निराधारायै नमः।
निराश्रया – ॐ निराश्रयायै नमः।
श्वासोच्छ्वासगतिः – श्वासोच्छ्वासगत्यै नमः।
जीवा – ॐ जीवायै नमः।
ग्रहिणी – ॐ ग्राहिण्यै नमः।
वह्निसंश्रया – ॐ वह्निसंश्रयायै नमः।
वह्नितन्तुसमुत्थाना – ॐ वह्नितन्तुसमुत्थानायै नमः।
षड्रसास्वादलोलुपा – ॐ षड्रसास्वादलोलुपायै नमः।
तपस्विनी – ॐ तपस्विन्यै नमः।
तपः सिद्धिः – ॐ तपःसिद्धये नमः।
तापसी – ॐ तापस्यै नमः।
तपः प्रिया – ॐ तपःप्रियायै नमः।
तपोनिष्ठा – ॐ तपोनिष्ठायै नमः।
तपोयुक्ता – ॐ तपोयुक्तायै नमः।
तपसःसिद्धिदायिनी – ॐ तपसः सिद्धिदायिन्यै नमः।
सप्तधातुमयी मूर्तिः – ॐ सप्तधातुमयीमूर्तये नमः।
सप्तधात्वन्तराश्रया – ॐ सप्तधात्वन्तराश्रयायै नमः।
देहपुष्टिः – ॐ देहपुष्टये नमः।
मनस्तुष्टिः – ॐ मनः तुष्टये नमः।
अन्नपुष्टिः – ॐ अन्नपुष्टये नमः।
बलोद्धता – ॐ बलोद्धतायै नमः।
ओषधिः – ॐ ओषधये नमः।
वैद्यमाता – ॐ वैद्यमात्रे नमः।
द्रव्यशाक्तिः – ॐ द्रव्यशक्तये नमः।
प्रभाविनी – ॐ प्रभाविन्यै नमः।
वैद्या – ॐ वैद्यायै नमः।
वैद्यचिकित्सा – ॐ वैद्यचिकित्सायै नमः।
सुपथ्या – ॐ सुपथ्यायै नमः।
रोगनाशिनी – ॐ रोगनाशिन्यै नमः।
मृगया – ॐ मृगयायै नमः।
मृगमांसादा – ॐ मृगमांसादायै नमः।
मृगत्वक् – ॐ मृगत्वचे नमः।
मृगलोचना – ॐ मृगलोचनायै नमः।
वागुरा – ॐ वागुरायै नमः।
बन्धरूपा – ॐ बन्धरूपायै नमः।
वधरूपा – ॐ वधरूपायै नमः।
वधोद्धता – ॐ वधोद्धतायै नमः।
बन्दी – ॐ बन्द्यै नमः।
वन्दिस्तुताकारा – ॐ वन्दिस्तुताकारायै नमः।
काराबन्धविमोचनी – ॐ काराबन्धविमोचन्यै नमः।
शृङ्खला – ॐ शृङ्खलायै नमः।
खलहा – ॐ खलहायै नमः।
विद्युत – ॐ विद्युते नमः।
दृढबन्धविमोचनी – ॐ दृढबन्धविमोचन्यै नमः।
अम्बिका – ॐ अम्बिकायै नमः।
अम्बालिका – ॐ अम्बालिकायै नमः।
अम्बा – ॐ अम्बायै नमः।
स्वक्षा – ॐ स्वक्षायै नमः।
साधुजनार्चिता – ॐ साधुजनार्चितायै नमः।
कौलिकी – ॐ कौलिक्यै नमः।
कुलविद्या – ॐ कुलविद्यायै नमः।
सुकुला – ॐ सुकुलायै नमः।
कुलपूजिता – ॐ कुलपूजितायै नमः।
कालचक्रभ्रमा – ॐ कालचक्रभ्रमायै नमः।
भ्रान्ता – ॐ भ्रान्तायै नमः।
विभ्रमा – ॐ विभ्रमायै नमः।
भ्रमनाशिनी – ॐ भ्रमनाशिन्यै नमः।
वात्याली – ॐ वात्याल्यै नमः।
मेघमाला ॐ मेघमालायै नमः।
सुवृष्टिः – ॐ सुवृष्ट्यै नमः। (४००)

सस्यवर्धिनी – ॐ सस्यवर्धिन्यै नमः।
अकारा – ॐ अकारायै नमः।
इकारा- ॐ इकारायै नमः।
उकारा – ॐ उकारायै नमः।
ऐकाररूपिणी – ॐ ऐकाररूपिण्यै नमः।
ह्रींकारी – ॐ ह्रींकार्यै नमः।
बीजरूपा – ॐ बीजरूपायै नमः।
क्लींकारा – ॐ क्लींकारायै नमः।
अम्बरवासिनी – ॐ अम्बरवासिन्यै नमः।
सर्वाक्षरमयी शक्तिः – ॐ सर्वाक्षरमयीशक्तये नमः।
अक्षरा – ॐ अक्षरायै नमः।
वर्णमालिनी – ॐ वर्णमालिन्यै नमः।
सिन्दूरारुणवक्त्रा – ॐ सिन्दूरारुणवक्त्रायै नमः।
सिन्दूरतिलकप्रिया – ॐ सिन्दूरतिलकप्रियायै नमः।
वश्या – ॐ वश्यायै नमः।
वश्यबीजा – ॐ वश्यबीजायै नमः।
लोकवश्यविभाविनी – ॐ लोकवश्यविभाविन्यै नमः।
नृपवश्या – ॐ नृपवश्यायै नमः।
नृपैः सेव्या – ॐ नृपैःसेव्यायै नमः।
नृपवश्यकरी – ॐ नृपवश्यकर्यै नमः।
प्रिया – ॐ प्रियायै नमः।
महिषी – ॐ महिष्यै नमः।
नृपमान्या – ॐ नृपमान्यायै नमः।
नृमान्या – ॐ नृमान्यायै नमः।
नृपनन्दिनी – ॐ नृपनन्दिन्यै नमः।
नृपधर्ममयी – ॐ नृपधर्ममय्यै नमः।
धन्या – ॐ धन्यायै नमः।
धनधान्यविवर्धिनी – ॐ धनधान्यविवर्धिन्यै नमः।
चतुर्वर्णमयी मूर्तिः – ॐ चतुर्वर्णमयीमूर्तये नमः।
चतुर्वर्णैश्च पूजिता – ॐ चतुर्वर्णैः सुपूजितायै नमः।
सर्वधर्ममयी सिद्धिः – ॐ सर्वधर्ममयीसिद्धये नमः।
चतुराश्रमवासिनी – ॐ चतुराश्रमवासिन्यै नमः।
ब्राह्मणी – ॐ ब्राह्मण्यै नमः।
क्षत्रिया – ॐ क्षत्रियायै नमः।
वैश्या – ॐ वैश्यायै नमः।
शूद्रा – ॐ शूद्रायै नमः।
अवरवर्णजा – ॐ अवरवर्णजायै नमः।
वेदमार्गरता – ॐ वेदमार्गरतायै नमः।
यज्ञा – ॐ यज्ञायै नमः।
वेदविश्वविभाविनी – ॐ वेदविश्वविभाविन्यै नमः।
अस्त्रशस्त्रमयी विद्या – ॐ अस्त्रशस्त्रमयीविद्यायै नमः।
वरशस्त्रास्त्रधारिणी – ॐ वरशस्त्रास्त्रधारिण्यै नमः।
सुमेधा ॐ सुमेधायै नमः।
सत्यमेधा – ॐ सत्यमेधायै नमः।
भद्रकाली – ॐ भद्रकाल्यै नमः।
अपराजिता – ॐ अपराजितायै नमः।
गायत्री – ॐ गायत्र्यै नमः।
सत्कृतिः – ॐ सत्कृतये नमः।
सन्ध्या – ॐ सन्ध्यायै नमः।
सावित्री – ॐ सावित्र्यै नमः।
त्रिपदाश्रया – ॐ त्रिपदाश्रयायै नमः।
त्रिसन्ध्या – ॐ त्रिसन्ध्यायै नमः।
त्रिपदी – ॐ त्रिपद्यै नमः।
धात्री – ॐ धात्र्यै नमः।
सुपर्वा – ॐ सुपर्वायै नमः।
सामगायनी – ॐ सामगायन्यै नमः।
पाञ्चाली – ॐ पाञ्चाल्यै नमः।
बालिका – ॐ बालिकायै नमः।
बाला – ॐ बालायै नमः।
बालक्रीडा – ॐ बालक्रीडायै नमः।
सनातनी – ॐ सनातन्यै नमः।
ग्रर्भाधारधरा – ॐ ग्रर्भाधारधरायै नमः।
शून्या – ॐ शून्यायै नमः।
गर्भाशयनिवासिनी – ॐ गर्भाशयनिवासिन्यै नमः।
सुरारिघातिनी कृत्या- सुरारिघातिनीकृत्यायै नमः।
पूतना – ॐ पूतनायै नमः।
तिलोत्तमा – ॐ तिलोत्तमायै नमः।
लज्जा – ॐ लज्जायै नमः।
रसवती – ॐ रसवत्यै नमः।
नन्दा – ॐ नन्दायै नमः।
भवानी – ॐ भवान्यै नमः।
पापनाशिनी – ॐ पापनाशिन्यै नमः।
पट्टाम्बरधरा – ॐ पट्टाम्बरधरायै नमः।
गीतिः – ॐ गीतये नमः।
सुगीतिः – ॐ सुगीतये नमः।
ज्ञानलोचना – ॐ ज्ञानलोचनायै नमः।
सप्तस्वरमयी तन्त्री – ॐ सप्तस्वरमयीतन्त्र्यै नमः।
षड्जमध्यमधैवता – ॐ षड्जमध्यमधैवतायै नमः।
मूर्च्छनाग्रामसंस्थाना – ॐ मूर्च्छनाग्रामसंस्थानायै नमः।
स्वस्था – ॐ स्वस्थायै नमः।
स्वस्थानवासिनी – ॐ स्वस्थानवासिन्यै नमः।
अट्टाटहासिनी – ॐ अट्टाटहासिन्यै नमः।
प्रेता – ॐ प्रेतायै नमः।
प्रेतासननिवासिनी – ॐ प्रेतासननिवासिन्यै नमः।
गीतनृत्यप्रिया – ॐ गीतनृत्यप्रियायै नमः।
अकामा – ॐ अकामायै नमः।
तुष्टिदा – ॐ तुष्टिदायै नमः।
पुष्टिदा – ॐ पुष्टिदायै नमः।
अक्षया – ॐ अक्षयायै नमः।
निष्ठा – ॐ निष्ठायै नमः।
सत्यप्रिया – ॐ सत्यप्रियायै नमः।
प्राज्ञा – ॐ प्राज्ञायै नमः।
लोकेशी – ॐ लोकेश्यै नमः।
सुरोत्तमा – ॐ सुरोत्तमायै नमः।
सविषा – ॐ सविषायै नमः।
ज्वालिनी – ॐ ज्वालिन्यै नमः।
ज्वाला – ॐ ज्वालायै नमः।
विषमोहार्तिनाशिनी – ॐ विषमोहार्तिनाशिन्यै नमः।
विषारिः – ॐ विषारये नमः।
नागदमनी – ॐ नागदमन्यै नमः। (५००)

कुरुकुल्ला – ॐ कुरुकुल्लायै नमः।
अमृतोद्भवा – ॐ अमृतोद्भवायै नमः।
भूतभीतिहरा रक्षा – ॐ भूतभीतिहरारक्षायै नमः।
भूतावेशविनाशिनी – ॐ भूतावेशविनाशिन्यै नमः।
रक्षोघ्नी – ॐ रक्षोघ्न्यै नमः।
राक्षसी – ॐ राक्षस्यै नमः।
रात्रिः – ॐ रात्रये नमः।
दीर्घनिद्रा – ॐ दीर्घनिद्रायै नमः।
दिवागतिः – ॐ दिवागतये नमः।
चन्द्रिका – ॐ चन्द्रिकायै नमः।
चन्द्रकान्तिः – ॐ चन्द्रकान्तये नमः।
सूर्यकान्तिः – ॐ सूर्यकान्तये नमः।
निशाचरी – ॐ निशाचर्यै नमः।
डाकिनी – ॐ डाकिन्यै नमः।
शाकिनी – ॐ शाकिन्यै नमः।
शिष्या – ॐ शिष्यायै नमः।
हाकिनी – ॐ हाकिन्यै नमः।
चक्रवाकिनी – ॐ चक्रवाकिन्यै नमः।
सितासितप्रिया – ॐ सितासितप्रियायै नमः।
स्वङ्गा – ॐ स्वङ्गायै नमः।
सकला – ॐ सकलायै नमः।
वनदेवता – ॐ वनदेवतायै नमः।
गुरुरूपधरा – ॐ गुरुरूपधरायै नमः।
गुर्वी – ॐ गुर्व्यै नमः।
मृत्युः – ॐ मृत्यवे नमः।
मारी – ॐ मार्यै नमः।
विशारदा – ॐ विशारदायै नमः।
महामारी – ॐ महामार्यै नमः।
विनिद्रा – ॐ विनिद्रायै नमः।
तन्द्रा – ॐ तन्द्रायै नमः।
मृत्युविनाशिनी – ॐ मृत्युविनाशिन्यै नमः।
चन्द्रमण्डलसङ्काशा – ॐ चन्द्रमण्डलसङ्काशायै नमः।
चन्द्रमण्डलवासिनी – ॐ चन्द्रमण्डलवासिन्यै नमः।
अणिमादिगुणोपेता – ॐ अणिमादिगुणोपेतायै नम।
सुस्पृहा – ॐ सुस्पृहायै नमः।
कामरूपिणी – ॐ कामरूपिण्यै नमः।
अष्टसिद्धिप्रदा – ॐ अष्टसिद्धिप्रदायै नमः।
प्रौढा – ॐ प्रौढायै नमः।
दुष्टदानवघातिनी – ॐ दुष्टदानवघातिन्यै नमः।
अनादिनिधना पुष्टिः – ॐ अनादिनिधनापुष्टये नमः।
चतुर्बाहुः – ॐ चतुर्बाहवे नमः।
चतुर्मुखी – ॐ चतुर्मुख्यै नमः।
चतुःसमुद्रशयना – ॐ चतुःसमुद्रशयनायै नमः।
चतुर्वर्गफलप्रदा – ॐ चतुर्वर्गफलप्रदायै नमः।
काशपुष्पप्रतीकाशा – ॐ काशपुष्पप्रतीकाशायै नमः।
शरत्कुमुदलोचना – ॐ शरत्कुमुदलोचनायै नमः।
भूता – ॐ भूतायै नमः।
भव्या – ॐ भव्यायै नमः।
भविष्या – ॐ भविष्यायै नमः।
शैलजा – ॐ शैलजायै नमः।
शैलवासिनी – ॐ शैलवासिन्यै नमः।
वाममार्गरता – ॐ वाममार्गरतायै नमः।
वामा – ॐ वामायै नमः।
शिववामाङ्गवासिनी – ॐ शिववामाङ्गवासिन्यै नमः।
वामाचारप्रिया – ॐ वामाचारप्रियायै नमः।
तुष्टा – ॐ तुष्टायै नमः।
लोपामुद्रा – ॐ लोपामुद्रायै नमः।
प्रबोधिनी – ॐ प्रबोधिन्यै नमः।
भूतात्मा – ॐ भूतात्मने नमः।
परमात्मा – ॐ परमात्मने नमः।
भूतभाविविभाविनी – ॐ भूतभाविविभाविन्यै नमः।
मङ्गला – ॐ मङ्गलायै नमः।
सुशीला – ॐ सुशीलायै नमः।
परमार्थप्रबोधिनी – ॐ परमार्थप्रबोधिन्यै नमः।
दक्षिणा – ॐ दक्षिणायै नमः।
दक्षिणामूर्तिः – ॐ दक्षिणामूर्तये नमः।
सुदक्षिणा – ॐ सुदक्षिणायै नमः।
हरिप्रिया – ॐ हरिप्रियायै नमः।
योगिनी – ॐ योगिन्यै नमः।
योगयुक्ता – ॐ योगयुक्तायै नमः।
योगाङ्गा – ॐ योगाङ्गायै नमः।
ध्यानशालिनी – ॐ ध्यानशालिन्यै नमः।
योगपट्टधरा – ॐ योगपट्टधरायै नमः।
मुक्ता – ॐ मुक्तायै नमः।
मुक्तानांपरमागतिः – ॐ मुक्तानांपरमागतये नमः।
नारसिंही – ॐ नारसिंह्यै नमः।
सुजन्मा – ॐ सुजन्मायै नमः।
त्रिवर्गफलदायिनी – ॐ त्रिवर्गफलदायिन्यै नमः।
धर्मदा – ॐ धर्मदायै नमः।
धनदा – ॐ धनदायै नमः।
कामदा – ॐ कामदायै नमः।
मोक्षदा – ॐ मोक्षदायै नमः।
द्युतिः – ॐ द्युतये नमः।
साक्षिणी – ॐ साक्षिण्यै नमः।
क्षणदा – ॐ क्षणदायै नमः।
दक्षा – ॐ दक्षायै नमः।
दक्षजा – ॐ दक्षजायै नमः।
कोटिरूपिणी – ॐ कोटिरूपिण्यै नमः।
क्रतुः – ॐ क्रतवे नमः।
कात्यायनी – ॐ कात्यायन्यै नमः।
स्वछा – ॐ स्वछायै नमः।
स्वच्छन्दा – ॐ स्वच्छन्दायै नमः।
कविप्रिया – ॐ कविप्रियायै नमः।
सत्यागमा – ॐ सत्यागमायै नमः।
बहिःस्था – ॐ बहिःस्थायै नमः।
काव्यशक्तिः – ॐ काव्यशक्तये नमः।
कवित्वदा – ॐ कवित्वदायै नमः।
मेनापुत्री – ॐ मेनापुत्र्यै नमः।
सतीमाता – ॐ सतीमात्रे नमः।
मैनाकभगिनी – ॐ मैनाकभगिन्यै नमः। (६००)

तडित् – ॐ तडिते नमः।
सौदामिनी – ॐ सौदामिन्यै नमः।
स्वधामा – ॐ स्वधामायै नमः।
सुधामा – ॐ सुधामायै नमः।
धामशालिनी – ॐ धामशालिन्यै नमः।
सौभाग्यदायिनी – ॐ सौभाग्यदायिन्यै नमः।
द्यौः – ॐ दिवे नमः।
सुभगा – ॐ सुभगायै नमः।
द्युतिवर्धिनी – ॐ द्युतिवर्धिन्यै नमः।
श्रीः – ॐ श्रिये नमः।
कृत्तिवसना – ॐ कृत्तिवसनायै नमः।
कङ्काली – ॐ कङ्काल्यै नमः।
कलिनाशिनी – ॐ कलिनाशिन्यै नमः।
रक्तबीजवधोद्दृप्ता – ॐ रक्तबीजवधोद्दृप्तायै नमः।
सुतन्तुः – ॐ सुतन्तवे नमः।
बीजसन्ततिः – ॐ बीजसन्ततये नमः।
जगज्जीवा – ॐ जगज्जीवायै नमः।
जगद्बीजा – ॐ जगद्बीजायै नमः।
जगत्त्रयहितैषिणी – ॐ जगत्त्रयहितैषिण्यै नमः।
चामीकररुचिः – ॐ चामीकररुचये नमः।
चान्द्रीसाक्षयाषोडशीकला – ॐ चान्द्रीसाक्षयाषोडशीकलायै नमः।
यत्तत्पदानुबन्धा – ॐ यत्तत्पदानुबन्धायै नमः।
यक्षिणी – ॐ यक्षिण्यै नमः।
धनदार्चिता – ॐ धनदार्चितायै नमः।
चित्रिणी – ॐ चित्रिण्यै नमः।
चित्रमाया – ॐ चित्रमायायै नमः।
विचित्रा – ॐ विचित्रायै नमः।
भुवनेश्वरी – ॐ भुवनेश्वर्यै नमः।
चामुण्डा – ॐ चामुण्डायै नमः।
मुण्डहस्ता – ॐ मुण्डहस्तायै नमः।
चण्डमुण्डवधोद्धुरा – ॐ चण्डमुण्डवधोद्धुरायै नमः।
अष्टमी – ॐ अष्टम्यै नमः।
एकादशी – ॐ एकादश्यै नमः।
पूर्णा – ॐ पूर्णायै नमः।
नवमी – ॐ नवम्यै नमः।
चतुर्दशी – ॐ चतुर्दश्यै नमः।
अमा – ॐ अमायै नमः।
कलशहस्ता – ॐ कलशहस्तायै नमः।
पूर्णकुम्भधरा – ॐ पूर्णकुम्भधरायै नमः।
धरा – ॐ धरायै नमः।
अभीरुः – ॐ अभीरवे नमः।
भैरवी – ॐ भैरव्यै नमः।
भीरा – ॐ भीरायै नमः।
भीमा – ॐ भीमायै नमः।
त्रिपुरभैरवी – ॐ त्रिपुरभैरव्यै नमः।
महारुण्डा – ॐ महारुण्डायै नमः।
रौद्री – ॐ रौद्र्यै नमः।
महाभैरवपूजिता – ॐ महाभैरवपूजितायै नमः।
निर्मुण्डा – ॐ निर्मुण्डायै नमः।
हस्तिनी – ॐ हस्तिन्यै नमः।
चण्डा – ॐ चण्डायै नमः।
करालदशनानना – ॐ करालदशनाननायै नमः।
कराला – ॐ करालायै नमः।
विकराला – ॐ विकरालायै नमः।
घोरघुर्घुरनादिनी – ॐ घोरघुर्घुरनादिन्यै नमः।
रक्तदन्ता – ॐ रक्तदन्तायै नमः।
ऊर्ध्वकेशी – ॐ ऊर्ध्वकेश्यै नमः।
बन्धूककुसुमारुणा – ॐ बन्धूककुसुमारुणायै नमः।
कादम्बरी – ॐ कादम्बर्यै नमः।
पटासा – ॐ पटासायै नमः।
काश्मीरी – ॐ काश्मीर्यै नमः।
कुंकुमप्रिया – ॐ कुंकुमप्रियायै नमः।
क्षान्तिः – ॐ क्षान्तये नमः।
बहुसुवर्णा – ॐ बहुसुवर्णायै नमः।
रतिः – ॐ रतये नमः।
बहुसुवर्णदा – ॐ बहुसुवर्णदायै नमः।
मातङ्गिनी – ॐ मातङ्गिन्यै नमः।
वरारोहा – ॐ वरारोहायै नमः।
मत्तमातङ्गगामिनी – ॐ मत्तमातङ्गगामिन्यै नमः।
हिंसा – ॐ हिंसायै नमः।
हंसगतिः – ॐ हंसगतये नमः।
हंसी – ॐ हंस्यै नमः।
हंसोज्ज्वलशिरोरुहा – ॐ हंसोज्ज्वलशिरोरुहायै नमः।
पूर्णचन्द्रमुखी – ॐ पूर्णचन्द्रमुख्यै नमः।
श्यामा – ॐ श्यामायै नमः।
स्मितास्या – ॐ स्मितास्यायै नमः।
श्यामकुण्डला – ॐ श्यामकुण्डलायै नमः।
मषी – ॐ मष्यै नमः।
लेखिनी – ॐ लेखिन्यै नमः।
लेख्या – ॐ लेख्यायै नमः।
सुलेखा – ॐ सुलेखायै नमः।
लेखकप्रिया – ॐ लेखकप्रियायै नमः।
शङ्खिनी – ॐ शङ्खिन्यै नमः।
शङ्खहस्ता – ॐ शङ्खहस्तायै नमः।
जलस्था – ॐ जलस्थायै नमः।
जलदेवता – ॐ जलदेवतायै नमः।
कुरुक्षेत्रावनिः – ॐ कुरुक्षेत्रावनये नमः।
काशी – ॐ काश्यै नमः।
मथुरा – ॐ मथुरायै नमः।
काञ्ची – ॐ काञ्च्यै नमः।
अवन्तिका – ॐ अवन्तिकायै नमः।
अयोध्या – ॐ अयोध्यायै नमः।
द्वारका – ॐ द्वारकायै नमः।
माया – ॐ मायायै नमः।
तीर्था – ॐ तीर्थायै नमः।
तीर्थकरप्रिया – ॐ तीर्थकरप्रियायै नमः।
त्रिपुष्करा – ॐ त्रिपुष्करायै नमः।
अप्रमेया – ॐ अप्रमेयायै नमः।
कोशस्था – ॐ कोशस्थायै नमः।
कोशवासिनी – ॐ कोशवासिन्यै नमः। (७००)

कौशिकी – ॐ कौशिक्यै नमः।
कुशावर्ता – ॐ कुशावर्तायै नमः।
कौशाम्बी – ॐ कौशाम्ब्यै नमः।
कोशवर्धिनी – ॐ कोशवर्धिन्यै नमः।
कोशदा – ॐ कोशदायै नमः।
पद्मकोशाक्षी – ॐ पद्मकोशाक्ष्यै नमः।
कुसुमा – ॐ कुसुमायै नमः।
कुसुमप्रिया – ॐ कुसुमप्रियायै नमः।
तोतुला – ॐ तोतुलायै नमः।
तुलाकोटिः – ॐ तुलाकोटयै नमः।
कूटस्था – ॐ कूटस्थायै नमः।
कोटराश्रया – ॐ कोटराश्रयायै नमः।
स्वयम्भूः – ॐ स्वयम्भुवे नमः।
सुरूपा – ॐ सुरूपायै नमः।
स्वरूपा – ॐ स्वरूपायै नमः।
रूपवर्धिनी – ॐ रूपवर्धिन्यै नमः।
तेजस्विनी – ॐ तेजस्विन्यै नमः।
सुभिक्षा – ॐ सुभिक्षायै नमः।
बलदा – ॐ बलदायै नमः।
बलदायिनी – ॐ बलदायिन्यै नमः।
महाकोशी – ॐ महाकोश्यै नमः।
महावर्ता – ॐ महावर्तायै नमः।
बुद्धिः सदसदात्मिका – ॐ बुद्धिसदसदात्मिकायै नमः।
महाग्रहहरा – ॐ महाग्रहहरायै नमः।
सौम्या – ॐ सौम्यायै नमः।
विशोका – ॐ विशोकायै नमः।
शोकनाशिनी – ॐ शोकनाशिन्यै नमः।
सात्त्विकी – ॐ सात्त्विक्यै नमः।
सत्त्वसंस्था – ॐ सत्त्वसंस्थायै नमः।
राजसी – ॐ राजस्यै नमः।
रजोवृता – ॐ रजोवृतायै नमः।
तामसी – ॐ तामस्यै नमः।
तमोयुक्ता – ॐ तमोयुक्तायै नमः।
गुणत्रयविभाविनी – ॐ गुणत्रयविभाविन्यै नमः।
अव्यक्ता – ॐ अव्यक्तायै नमः।
व्यक्तरूपा – ॐ व्यक्तरूपायै नमः।
वेदविद्या – ॐ वेदविद्यायै नमः।
शाम्भवी – ॐ शाम्भव्यै नमः।
शङ्कराकल्पिनी कल्पा – ॐ शङ्कराकल्पिनीकल्पायै नमः।
मनः सङ्कल्पसन्ततिः – ॐ मनःसङ्कल्पसन्ततये नमः।
सर्वलोकमयीशक्तिः – ॐ सर्वलोकमयीशक्तये नमः।
सर्वश्रवणगोचरा – ॐ सर्वश्रवणगोचरायै नमः।
सर्वज्ञानवतीवाञ्छा – ॐ सर्वज्ञानवतीवाञ्छायै नमः।
सर्वतत्त्वानुबोधिनी – ॐ सर्वतत्त्वानुबोधिन्यै नमः।
जागृती – ॐ जागृत्यै नमः।
सुषुप्तिः – ॐ सुषुप्तये नमः।
स्वप्नावस्था – ॐ स्वप्नावस्थायै नमः।
तुरीयका – ॐ तुरीयकायै नमः।
त्वरा – ॐ त्वरायै नमः।
मन्दगतिः – ॐ मन्दगतये नमः।
मन्दा – ॐ मन्दायै नमः।
मन्दिरामोदधारिणी – ॐ मन्दिरामोदधारिण्यै नमः।
पानभूमिः – ॐ पानभूमये नमः।
पानपात्रा – पानपात्रायै नमः।
पानदानकरोद्यता – ॐ पानदानकरोद्यतायै नमः।
अघूर्णारुणनेत्रा – ॐ अघूर्णारुणनेत्रायै नमः।
किञ्चिदव्यक्त-भाषिणी – ॐ किञ्चिदव्यक्तभाषिण्यै नमः।
आशापूरा – ॐ आशापूरायै नमः।
दीक्षा – ॐ दीक्षायै नमः।
दक्षा – ॐ दक्षायै नमः।
दीक्षितपूजिता – ॐ दीक्षितपूजितायै नमः।
नागवल्ली – ॐ नागवल्ल्यै नमः।
नागकन्या – ॐ नागकन्यायै नमः।
भोगिनी – ॐ भोगिन्यै नमः।
भोगवल्लभा – ॐ भोगवल्लभायै नमः।
सर्वशास्त्रवतीविद्या – ॐ सर्वशास्त्रवतीविद्यायै नमः।
सुस्मृतिः – ॐ सुस्मृतये नमः।
धर्मवादिनी – ॐ धर्मवादिन्यै नमः।
श्रुतिः – ॐ श्रुतये नमः।
श्रुतिधरा – ॐ श्रुतिधरायै नमः।
ज्येष्ठा – ॐ ज्येष्ठायै नमः।
श्रेष्ठा – ॐ श्रेष्ठायै नमः।
पातालवासिनी – ॐ पातालवासिन्यै नमः।
मीमांसा – ॐ मीमांसायै नमः।
तर्कविद्या – ॐ तर्कविद्यायै नमः।
सुभक्तिः – ॐ सुभक्तये नमः।
भक्तवत्सला – ॐ भक्तवत्सलायै नमः।
सुनाभिः – ॐ सुनाभये नमः।
यातना – ॐ यातनायै नमः।
जातीः – ॐ जातये नमः।
गम्भीरा – ॐ गम्भीरायै नमः।
भाववर्जिता – ॐ भाववर्जितायै नमः।
नागपाशधरा मूर्तिः – ॐ नागपाशधरामूर्तये नमः।
अगाधा – ॐ अगाधायै नमः।
नागकुण्डला – ॐ नागकुण्डलायै नमः।
सुचक्रा – ॐ सुचक्रायै नमः।
चक्रमध्यस्था – ॐ चक्रमध्यस्थायै नमः।
चक्रकोणनिवासिनी – ॐ चक्रकोणनिवासिन्यै नमः।
सर्वमन्त्रमयी विद्या – ॐ सर्वमन्त्रमयीविद्यायै नमः।
सर्वमन्त्राक्षरावलिः – ॐ सर्वमन्त्राक्षरावलये नमः।
मधुस्रवा – ॐ मधुस्रवायै नमः।
स्रवन्ती – ॐ स्रवन्त्यै नमः।
भ्रामरी – ॐ भ्रामर्यै नमः।
भ्रमरालका – ॐ भ्रमरालकायै नमः।
मातृमण्डलमध्यस्था – ॐ मातृमण्डलमध्यस्थायै नमः।
मातृमण्डलवासिनी – ॐ मातृमण्डलवासिन्यै नमः।
कुमारजननी – ॐ कुमारजनन्यै नमः।
क्रूरा – ॐ क्रूरायै नमः।
सुमुखी – ॐ सुमुख्यै नमः।
ज्वरनाशिनी – ॐ ज्वरनाशिन्यै नमः। (८००)

अतीता – ॐ अतीतायै नमः।
विद्यमाना – ॐ विद्यमानायै नमः।
भाविन – ॐ भाविन्यै नमः।
प्रीतिमञ्जरी – ॐ प्रीतिमञ्जर्यै नमः।
सर्वसौख्यवती युक्तिः – ॐ सर्वसौख्यवतीयुक्तये नमः।
आहारपरिणामिनी – ॐ आहारपरिणामिन्यै नमः।
निदानं पञ्चभूतानाम् – ॐ पञ्चभूतानांनिधानायै नमः।
भवसागरतारिणी – ॐ भवसागरतारिण्यै नमः।
अक्रूरा – ॐ अक्रूरायै नमः।
ग्रहवती – ॐ ग्रहवत्यै नमः।
विग्रहा – ॐ विग्रहायै नमः।
ग्रहवर्जिता – ॐ ग्रहवर्जितायै नमः।
रोहिणी – ॐ रोहिण्यै नमः।
भूमिगर्भा – ॐ भूमिगर्भायै नमः।
कालभूः – ॐ कालभुवे नमः।
कालवर्तिनी – ॐ कालवर्तिन्यै नमः।
कलङ्करहिता नारी – ॐ कलङ्करहितानार्यै नमः।
चतुष्षष्ट्यभिधावती – ॐ चतुष्षष्ट्यभिधावत्यै नमः।
जीर्णा – ॐ जीर्णायै नमः।
जीर्णवस्त्रा – ॐ जीर्णवस्त्रायै नमः।
नूतना – ॐ नूतनायै नमः।
नववल्लभा – ॐ नववल्लभायै नमः।
अरजा – ॐ अरजायै नमः।
रतिः – ॐ रतये नमः।
प्रीतिः – ॐ प्रीतये नमः।
रतिरागविवर्धिनी – ॐ रतिरागविवर्धिन्यै नमः।
पञ्चवातगतिर्भिन्ना – ॐ पञ्चवातगतिर्भिन्नायै नमः।
पञ्चश्लेष्माशयाधरा – ॐ पञ्चश्लेष्माशयाधरायै नमः।
पञ्चपित्तवतीशक्तिः – ॐ पञ्चपित्तवतीशक्तये नमः।
पञ्चस्थानविबोधिनी – ॐ पञ्चस्थानविबोधिन्यै नमः।
उदक्या – ॐ उदक्यायै नमः।
वृषस्यन्ती – ॐ वृषस्यन्त्यै नमः।
बहिः प्रस्रविणी त्र्यहम् – ॐ त्र्यहंबहिःप्रस्रविण्यै नमः।
रजःशुक्रधराशक्तिः – ॐ रजःशुक्रधराशक्तये नमः।
जरायुः – ॐ जरायवे नमः।
गर्भधारिणी – ॐ गर्भधारिण्यै नमः।
त्रिकालज्ञा – ॐ त्रिकालज्ञायै नमः।
त्रिलिङ्गा – ॐ त्रिलिङ्गायै नमः।
त्रिमूर्तिः – ॐ त्रिमूर्तये नमः।
त्रिपुरवासिनी – ॐ त्रिपुरवासिन्यै नमः।
अरागा – ॐ अरागायै नमः।
शिवतत्त्वा – ॐ शिवतत्त्वायै नमः।
कामतत्त्वानुरागिणी – ॐ कामतत्त्वानुरागिण्यै नमः।
प्राची – ॐ प्राच्यै नमः।
अवाची – ॐ अवाच्यै नमः।
प्रतीची (दिक्) – ॐ प्रतीच्यै नमः।
उदीची (दिक्) – ॐ उदीच्यै नमः।
विदिग्दिशा – ॐ विदिग्दिशायै नमः।
अहङ्कृतिः – ॐ अहङ्कृतये नमः।
अहङ्कारा – ॐ अहङ्कारायै नमः।
बलिमाया – ॐ बलिमायायै नमः।
बलिप्रिया – ॐ बलिप्रियायै नमः।
स्रुक् – ॐ स्रुचे नमः।
स्रुवा – ॐ स्रुवायै नमः।
सामिधेनी – ॐ सामिधेन्यै नमः।
सश्रद्धा – ॐ सश्रद्धायै नमः।
श्राद्धदेवता – ॐ श्राद्धदेवतायै नमः।
माता – ॐ मात्रे नमः।
मातामही – ॐ मातामह्यै नमः।
तृप्तिः – ॐ तृप्तये नमः।
पितृमाता – ॐ पितृमात्रे नमः।
पितामही – ॐ पितामह्यै नमः।
स्नुषा – ॐ स्नुषायै नमः।
दौहित्रिणी – ॐ दौहित्रिण्यै नमः।
पुत्री – ॐ पुत्र्यै नमः।
पौत्री – ॐ पौत्र्यै नमः।
नप्त्री – ॐ नप्त्र्यै नमः।
शिशुप्रिया – ॐ शिशुप्रियायै नमः।
स्तनदा – ॐ स्तनदायै नमः।
स्तनधारा – ॐ स्तनधारायै नमः।
विश्वयोनिः – ॐ विश्वयोनये नमः।
स्तनन्धयी – ॐ स्तनन्धय्यै नमः।
शिशूत्सङ्गधरा – ॐ शिशूत्सङ्गधरायै नमः।
दोला – ॐ दोलायै नमः।
दोलाक्रीडाभिनन्दिनी – ॐ दोलाक्रीडाभिनन्दिन्यै नमः।
उर्वशी – ॐ उर्वश्यै नमः।
कदली – ॐ कदल्यै नमः।
केका – ॐ केकायै नमः।
विशिखा – ॐ विशिखायै नमः।
शिखिवर्तिनी – ॐ शिखिवर्तिन्यै नमः।
खट्वाङ्गधारिणी – ॐ खट्वाङ्गधारिण्यै नमः।
खट्वा – ॐ खट्वायै नमः।
बाणपुङ्खानुवर्तिनी – ॐ बाणपुङ्खानुवर्तिन्यै नमः।
लक्ष्यप्राप्तिः – ॐ लक्ष्यप्राप्तये नमः।
कला – ॐ कलायै नमः।
अलक्ष्या – ॐ अलक्ष्यायै नमः।
लक्ष्या (च) – ॐ लक्ष्यायै नमः।
शुभलक्षणा – ॐ शुभलक्षणायै नमः।
वर्तिनी – ॐ वर्तिन्यै नमः।
सुपथाचारा – ॐ सुपथाचारायै नमः।
परिखा – ॐ परिखायै नमः
खनिः – ॐ खनये नमः।
वृतिः – ॐ वृतये नमः।
प्राकारवलया – ॐ प्राकारवलयायै नमः।
वेला – ॐ वेलायै नमः।
मर्यादा च महोदधौ – ॐ महोदधौमर्यादायै नमः।
पोषणी (शक्तिः) – ॐ पोषणीशक्तये नमः।
शोषणी शक्तिः – ॐ शोषणीशक्तये नमः।
दीर्घकेशी – ॐ दीर्घकेश्यै नमः।
सुलोमशा – 900 ॐ सुलोमशायै नमः। (९००)

ललिता – ॐ ललितायै नमः।
मांसला – ॐ मांसलायै नमः।
तन्वी – ॐ तन्व्यै नमः।
वेदवेदाङ्गधारिणी – ॐ वेदवेदाङ्गधारिण्यै नमः।
नरासृक्पानमत्ता – ॐ नरासृक्पानमत्तायै नमः।
नरमुण्डास्थिभूषणा – ॐ नरमुण्डास्थिभूषणायै नमः।
अक्षक्रीडारतिः – ॐ अक्षक्रीडारतये नमः।
शारी – ॐ शार्यै नमः।
शारिका शुकभाषिणी – ॐ शारिकाशुकभाषिण्यै नमः।
शाम्बरी – ॐ शाम्बर्यै नमः।
गारुडी विद्या – ॐ गारुडीविद्यायै नमः।
वारुणी – ॐ वारुण्यै नमः।
वरुणार्चिता – ॐ वरुणार्चितायै नमः।
वाराही – ॐ वाराह्यै नमः।
मुण्डहस्ता – ॐ मुण्डहस्तायै नमः।
दंष्ट्रोद्धृतवसुन्धरा – ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः।
मीनमूर्तिधरा – ॐ मीनमूर्तिधरायै नमः।
मूर्ता – ॐ मूर्तायै नमः।
वदन्या – ॐ वदन्यायै नमः।
प्रतिमाश्रया – ॐ प्रतिमाश्रयायै नमः।
अमूर्ता – ॐ अमूर्तायै नमः।
निधिरूपा – ॐ निधिरूपायै नमः।
शालग्रामशिलाशुचिः – ॐ शालग्रामशिलाशुचये नमः।
स्मृतिः – ॐ स्मृतये नमः।
संस्काररूपा – ॐ संस्काररूपायै नमः।
सुसंस्कारा – ॐ सुसंस्कारायै नमः।
संस्कृतिः – ॐ संस्कृतये नमः।
प्राकृता – ॐ प्राकृतायै नमः।
देशभाषा – ॐ देशभाषायै नमः।
गाथा – ॐ गाथायै नमः।
गीतिः – ॐ गीतये नमः।
प्रहेलिका – ॐ प्रहेलिकायै नमः।
इडा – ॐ इडायै नमः।
पिङ्गला – ॐ पिङ्गलायै नमः।
पिङ्गा – ॐ पिङ्गायै नमः।
सुषुम्णा – ॐ सुषुम्णायै नमः।
सूर्यवाहिनी – ॐ सूर्यवाहिन्यै नमः।
शशिस्रवा – ॐ शशिस्रवायै नमः।
तालुस्था – ॐ तालुस्थायै नमः।
काकिनी – ॐ काकिन्यै नमः।
अमृतजीविनी – ॐ अमृतजीविन्यै नमः।
अणुरूपा – ॐ अणुरूपायै नमः।
बृहद्रूपा – ॐ बृहद्रूपायै नमः।
लघुरूपा – ॐ लघुरूपायै नमः।
गुरुस्थिरा – ॐ गुरुस्थिरायै नमः।
स्थावरा – ॐ स्थावरायै नमः।
जङ्गमा – ॐ जङ्गमायै नमः।
देवी – ॐ देव्यै नमः।
कृतकर्मफलप्रदा – ॐ कृतकर्मफलप्रदायै नमः।
विषयाक्रान्तदेहा – ॐ विषयाक्रान्तदेहायै नमः।
निर्विशेषा – ॐ निर्विशेषायै नमः।
जितेन्द्रिया – ॐ जितेन्द्रियायै नमः।
विश्वरूपा – ॐ विश्वरूपायै नमः।
चिदानन्दा – ॐ चिदानन्दायै नमः।
परब्रह्मप्रबोधिनी – ॐ परब्रह्मप्रबोधिन्यै नमः।
निर्विकारा – ॐ निर्विकारायै नमः।
निर्वैरा – ॐ निर्वैरायै नमः।
विरतिः – ॐ विरतये नमः।
सत्यवर्धिनी – ॐ सत्यवर्धिन्यै नमः।
पुरुषाज्ञा – ॐ पुरुषाज्ञायै नमः।
भिन्ना – ॐ भिन्नायै नमः।
क्षान्तिः कैवल्यदायिनी – ॐ क्षान्तिःकैवल्यदायिन्यै नमः।
विविक्तसेविनी – ॐ विविक्तसेविन्यै नमः।
प्रज्ञाजनयित्री – ॐ प्रज्ञाजनयित्र्यै नमः।
बहुश्रुतिः – ॐ बहुश्रुतये नमः।
निरीहा – ॐ निरीहायै नमः।
समस्तैका – ॐ समस्तैकायै नमः।
सर्वलोकैकसेविता – ॐ सर्वलोकैकसेवितायै नमः।
सेवा – ॐ सेवायै नमः।
सेवाप्रिया – ॐ सेवाप्रियायै नमः।
सेव्या – ॐ सेव्यायै नमः।
सेवाफलविवर्धिनी – ॐ सेवाफलविवर्धिन्यै नमः।
कलौ कल्किप्रियाकाली – ॐ कलौकल्किप्रियाकाल्यै नमः।
दुष्टम्लेच्छविनाशिनी – ॐ दुष्टम्लेच्छविनाशिन्यै नमः।
प्रत्यञ्चा – ॐ प्रत्यञ्चायै नमः।
धनुर्यष्टिः – ॐ धनुर्यष्टये नमः।
खड्गधारा – ॐ खड्गधारायै नमः।
दुरानतिः – ॐ दुरानतये नमः।
अश्वप्लुतिः – ॐ अश्वप्लुतये नमः।
वल्गा – ॐ वल्गायै नमः।
सृणिः – ॐ सृणये नमः।
सन्मत्तवारणा – ॐ सन्मत्तवारणायै नमः।
वीरभूः – ॐ वीरभुवे नमः।
वीरमाता – ॐ वीरमात्रे नमः।
वीरसूः – ॐ वीरसुवे नमः।
वीरनन्दिनी – ॐ वीरनन्दिन्यै नमः।
जयश्रीः – ॐ जयश्रियै नमः।
जयदीक्षा – ॐ जयदीक्षायै नमः।
जयदा – ॐ जयदायै नमः।
जयवर्धिनी – ॐ जयवर्धिन्यै नमः।
सौभाग्यसुभगाकारा – ॐ सौभाग्यसुभगाकारायै नमः।
सर्वसौभाग्यवर्धिनी – ॐ सर्वसौभाग्यवर्धिन्यै नमः।
क्षेमङ्करी – ॐ क्षेमङ्कर्यै नमः।
सिद्धिरूपा – ॐ सिद्धिरूपायै नमः।
सत्कीर्तिः – ॐ सत्कीर्तये नमः।
पथिदेवता – ॐ पथिदेवतायै नमः।
सर्वतीर्थमयीमूर्तिः – ॐ सर्वतीर्थमयीमूर्तये नमः।
सर्वदेवमयीप्रभा – ॐ सर्वदेवमयीप्रभायै नमः।
सर्वसिद्धिप्रदाशक्तिः – ॐ सर्वसिद्धिप्रदाशक्तये नमः।
सर्वमङ्गलमङ्गला – ॐ सर्वमङ्गलमङ्गलायै नमः। (१०००)

॥ इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीदुर्गाभवानीसहस्रनामावलिः सम्पूर्णा ॥

॥ श्रीरस्तु ॥
༺❀༻

श्री हरि हरात्मक देवें सदा, मुद मंगलमय हर्ष।
सुखी रहे परिवार संग, अपना भारतवर्ष॥
༺༻༺༻❀༺༻༺༻

┉ संकलनकर्ता ┉
श्रद्धेय पंडित विश्‍वनाथ प्रसाद द्विवेदी
‘सनातनी ज्योतिर्विद’
संस्थापक, अध्यक्ष एवं प्रबंध निदेशक
(‘हरि हर हरात्मक’ ज्योतिष)
संपर्क सूत्र – 07089434899
︵︵︵❀꧁●꧂❀︵︵︵

 

Devi-Maa-Durga-Sahasrarchana-Hari-Har-Haratmak देवी दुर्गा जी के १००० नाम | देवी दुर्गा सहस्त्रार्चन से नवरात्रि में करें अपने सभी मनोरथ सिद्ध

Share this content:

1 comment

comments user
Pandit Srikesh Dwivedi

सार्थक जानकारी
जय जय अम्बे

Post Comment

Copyright © 2025 Hari Har Haratmak. All rights reserved.

"enter" 2025 | Powered By SpiceThemes